B 378-36 Vivāhacaturthīkarman
Manuscript culture infobox
Filmed in: B 378/36
Title: Vivāhacaturthīkarman
Dimensions: 21.5 x 10 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2122
Remarks:
Reel No. B 378-36
Inventory No. 88438
Title Vivāhādicaturthīkarma
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 21.5 x 10.0 cm
Binding Hole(s)
Folios 7
Lines per Folio 10–11
Foliation figures in the lower right hand margin of the verso
Scribe Jayānanda
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/2122
Manuscript Features
On the front cover-leaf is written: vivāhādicaturthīkarma
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
atha vivāhaḥ ||
varaḥ prāguktavedikāyāṃ pīṭhādyāsane prāṅmukham upaveśya || paścimamārgeṇa niyamitavācaṃ
vadhūm ānīya || svadakṣiṇata upaveśya | dvir ācamya prāṇān āyamya deśakālau smṛtvā ||
pratigṛhitāyām asyāṃ vadhvāṃ bhāryātvasiddhaye gṛhyāgnisiddhaye ca || tathā ca mama vivāhgne(!)
gṛhyatvasiddhidvārā tathā ca | vivāhavratalopajanitapratyavāyaparihāradvārā
śrīparameśvaraprītyarthaṃ || vivāhādicaturthīkarmaparyaṃtaṃ homaṃ kariṣyeti saṃkalpya ||
tadaṃgaṃ svastipuṇyāhavācanaṃ kariṣye || (fol. 1v1–7)
End
yathācāraṃ carubhakṣyatvā(!) || prāyaścittādihomaśeṣaṃ samāpya || ācāryāya dakṣiṇāṃ datvā ||
bhūyasīṃ deyāt || āśiṣo deyāt || yathācāraṃ vṛddhāpanaṃ kṛtvā varasya vāmapārśve vadhūm
upaveśya || tad astu mitrāvaruṇo iti pratiṣṭhāpya || vadhūvarayoḥ pratiṣṭo varadau bhavetāṃ || (fol. 7v4–8)
Colophon
iti vivāhādicaturthīkarma samāptaḥ || kāttikaśukla 9 saumyavāsare || jayānaṃdena likhitaṃ
viśveśvarasannidhau || śrīr astu || (fol. 7v8–9)
Microfilm Details
Reel No. B 378/36
Date of Filming 12-12-1972
Exposures 10
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 16-08-2011
Bibliography