B 378-36 Vivāhacaturthīkarman

Manuscript culture infobox

Filmed in: B 378/36
Title: Vivāhacaturthīkarman
Dimensions: 21.5 x 10 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2122
Remarks:

Reel No. B 378-36

Inventory No. 88438

Title Vivāhādicaturthīkarma

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.5 x 10.0 cm

Binding Hole(s)

Folios 7

Lines per Folio 10–11

Foliation figures in the lower right hand margin of the verso

Scribe Jayānanda

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2122

Manuscript Features

On the front cover-leaf is written: vivāhādicaturthīkarma

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||


atha vivāhaḥ ||


varaḥ prāguktavedikāyāṃ pīṭhādyāsane prāṅmukham upaveśya || paścimamārgeṇa niyamitavācaṃ

vadhūm ānīya || svadakṣiṇata upaveśya | dvir ācamya prāṇān āyamya deśakālau smṛtvā ||

pratigṛhitāyām asyāṃ vadhvāṃ bhāryātvasiddhaye gṛhyāgnisiddhaye ca || tathā ca mama vivāhgne(!)

gṛhyatvasiddhidvārā tathā ca | vivāhavratalopajanitapratyavāyaparihāradvārā

śrīparameśvaraprītyarthaṃ || vivāhādicaturthīkarmaparyaṃtaṃ homaṃ kariṣyeti saṃkalpya ||

tadaṃgaṃ svastipuṇyāhavācanaṃ kariṣye || (fol. 1v1–7)


End

yathācāraṃ carubhakṣyatvā(!) || prāyaścittādihomaśeṣaṃ samāpya || ācāryāya dakṣiṇāṃ datvā ||

bhūyasīṃ deyāt || āśiṣo deyāt || yathācāraṃ vṛddhāpanaṃ kṛtvā varasya vāmapārśve vadhūm

upaveśya || tad astu mitrāvaruṇo iti pratiṣṭhāpya || vadhūvarayoḥ pratiṣṭo varadau bhavetāṃ || (fol. 7v4–8)


Colophon

iti vivāhādicaturthīkarma samāptaḥ || kāttikaśukla 9 saumyavāsare || jayānaṃdena likhitaṃ

viśveśvarasannidhau || śrīr astu || (fol. 7v8–9)

Microfilm Details

Reel No. B 378/36

Date of Filming 12-12-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 16-08-2011

Bibliography